A 446-6 Ṭoḍarānandaśrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/6
Title: Ṭoḍarānandaśrāddhavidhi
Dimensions: 29 x 12.9 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/661
Remarks:


Reel No. A 446-6 Inventory No. 77958

Title Ṭoḍarānandaśrāddhavidhi

Author Ṭoḍarānanda

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.9 cm

Folios 70

Lines per Folio 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ṭoḍu. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/661

Manuscript Features

Margins of the MS are damaged with no loss of the texts.

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ ||     ||

sakarkkakātyāyanakalpavṛkṣa-

vaco vicāryyācaraṇaṃ satāṃ ca ||

yajurvvidāṃ śrāddhavidhiṃ vyadhatta

ṭoḍūbudho bodha[[vibodha]]nāya || 1 ||

vividhāḥ paddhatīr †bu[[vvāva]]ddhāṃ śrāddhasya paddhatim ||

mādhyandinīyavidhinā śodhayantu dhiyā budhāḥ || 2 ||

atha pārvvaṇaśrāddha[[krama]]smaraṇasūtram |

tatra sāyaṃ nimaṃtraṇaprāptaḥsnānīyādisaṃpreṣaṇanimaṃtritadvijaśmaśṛunakhanikṛntanamadhyāhnopakramāhvānasvāgatapraśnacaraṇaprakṣālanapūjanapādārghadānācamana-śrāddhadeśopaveśanakarmapātrakaraṇaprāṇāyāmapuṃḍarīkākṣasmaraṇadevatābhya iti (fol. 1v1–6)

End

prasiddhānām uparatānāṃ yeṣāṃ śrāddhādidānān adhikāraḥ teṣāṃ nārāyaṇabalir ddeyaḥ || sarvvanārāyaṇaśabdoccāraṇena vidheyam iti ||       || ❁ ||      || ❁ ||       || (fol. 70r7–8)

Colophon

iti śrīprāṇadharātmajaśrīṭoḍūviracitā[ṃ] paddhatau yatidharmmavidhiḥ ||     ||    ||    || (fol. 70r8)

Microfilm Details

Reel No. A 446/6

Date of Filming 17-11-1972

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-07-2009

Bibliography